Declension table of ?dravaṇīya

Deva

NeuterSingularDualPlural
Nominativedravaṇīyam dravaṇīye dravaṇīyāni
Vocativedravaṇīya dravaṇīye dravaṇīyāni
Accusativedravaṇīyam dravaṇīye dravaṇīyāni
Instrumentaldravaṇīyena dravaṇīyābhyām dravaṇīyaiḥ
Dativedravaṇīyāya dravaṇīyābhyām dravaṇīyebhyaḥ
Ablativedravaṇīyāt dravaṇīyābhyām dravaṇīyebhyaḥ
Genitivedravaṇīyasya dravaṇīyayoḥ dravaṇīyānām
Locativedravaṇīye dravaṇīyayoḥ dravaṇīyeṣu

Compound dravaṇīya -

Adverb -dravaṇīyam -dravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria