Declension table of ?drantavatī

Deva

FeminineSingularDualPlural
Nominativedrantavatī drantavatyau drantavatyaḥ
Vocativedrantavati drantavatyau drantavatyaḥ
Accusativedrantavatīm drantavatyau drantavatīḥ
Instrumentaldrantavatyā drantavatībhyām drantavatībhiḥ
Dativedrantavatyai drantavatībhyām drantavatībhyaḥ
Ablativedrantavatyāḥ drantavatībhyām drantavatībhyaḥ
Genitivedrantavatyāḥ drantavatyoḥ drantavatīnām
Locativedrantavatyām drantavatyoḥ drantavatīṣu

Compound drantavati - drantavatī -

Adverb -drantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria