Declension table of ?drantavat

Deva

MasculineSingularDualPlural
Nominativedrantavān drantavantau drantavantaḥ
Vocativedrantavan drantavantau drantavantaḥ
Accusativedrantavantam drantavantau drantavataḥ
Instrumentaldrantavatā drantavadbhyām drantavadbhiḥ
Dativedrantavate drantavadbhyām drantavadbhyaḥ
Ablativedrantavataḥ drantavadbhyām drantavadbhyaḥ
Genitivedrantavataḥ drantavatoḥ drantavatām
Locativedrantavati drantavatoḥ drantavatsu

Compound drantavat -

Adverb -drantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria