Declension table of ?dranta

Deva

NeuterSingularDualPlural
Nominativedrantam drante drantāni
Vocativedranta drante drantāni
Accusativedrantam drante drantāni
Instrumentaldrantena drantābhyām drantaiḥ
Dativedrantāya drantābhyām drantebhyaḥ
Ablativedrantāt drantābhyām drantebhyaḥ
Genitivedrantasya drantayoḥ drantānām
Locativedrante drantayoḥ dranteṣu

Compound dranta -

Adverb -drantam -drantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria