Declension table of ?dramyamāṇā

Deva

FeminineSingularDualPlural
Nominativedramyamāṇā dramyamāṇe dramyamāṇāḥ
Vocativedramyamāṇe dramyamāṇe dramyamāṇāḥ
Accusativedramyamāṇām dramyamāṇe dramyamāṇāḥ
Instrumentaldramyamāṇayā dramyamāṇābhyām dramyamāṇābhiḥ
Dativedramyamāṇāyai dramyamāṇābhyām dramyamāṇābhyaḥ
Ablativedramyamāṇāyāḥ dramyamāṇābhyām dramyamāṇābhyaḥ
Genitivedramyamāṇāyāḥ dramyamāṇayoḥ dramyamāṇānām
Locativedramyamāṇāyām dramyamāṇayoḥ dramyamāṇāsu

Adverb -dramyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria