Declension table of ?dramyamāṇa

Deva

NeuterSingularDualPlural
Nominativedramyamāṇam dramyamāṇe dramyamāṇāni
Vocativedramyamāṇa dramyamāṇe dramyamāṇāni
Accusativedramyamāṇam dramyamāṇe dramyamāṇāni
Instrumentaldramyamāṇena dramyamāṇābhyām dramyamāṇaiḥ
Dativedramyamāṇāya dramyamāṇābhyām dramyamāṇebhyaḥ
Ablativedramyamāṇāt dramyamāṇābhyām dramyamāṇebhyaḥ
Genitivedramyamāṇasya dramyamāṇayoḥ dramyamāṇānām
Locativedramyamāṇe dramyamāṇayoḥ dramyamāṇeṣu

Compound dramyamāṇa -

Adverb -dramyamāṇam -dramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria