Declension table of ?dramyamāṇa

Deva

MasculineSingularDualPlural
Nominativedramyamāṇaḥ dramyamāṇau dramyamāṇāḥ
Vocativedramyamāṇa dramyamāṇau dramyamāṇāḥ
Accusativedramyamāṇam dramyamāṇau dramyamāṇān
Instrumentaldramyamāṇena dramyamāṇābhyām dramyamāṇaiḥ dramyamāṇebhiḥ
Dativedramyamāṇāya dramyamāṇābhyām dramyamāṇebhyaḥ
Ablativedramyamāṇāt dramyamāṇābhyām dramyamāṇebhyaḥ
Genitivedramyamāṇasya dramyamāṇayoḥ dramyamāṇānām
Locativedramyamāṇe dramyamāṇayoḥ dramyamāṇeṣu

Compound dramyamāṇa -

Adverb -dramyamāṇam -dramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria