Declension table of ?dramitavya

Deva

MasculineSingularDualPlural
Nominativedramitavyaḥ dramitavyau dramitavyāḥ
Vocativedramitavya dramitavyau dramitavyāḥ
Accusativedramitavyam dramitavyau dramitavyān
Instrumentaldramitavyena dramitavyābhyām dramitavyaiḥ dramitavyebhiḥ
Dativedramitavyāya dramitavyābhyām dramitavyebhyaḥ
Ablativedramitavyāt dramitavyābhyām dramitavyebhyaḥ
Genitivedramitavyasya dramitavyayoḥ dramitavyānām
Locativedramitavye dramitavyayoḥ dramitavyeṣu

Compound dramitavya -

Adverb -dramitavyam -dramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria