Declension table of ?dramiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedramiṣyamāṇā dramiṣyamāṇe dramiṣyamāṇāḥ
Vocativedramiṣyamāṇe dramiṣyamāṇe dramiṣyamāṇāḥ
Accusativedramiṣyamāṇām dramiṣyamāṇe dramiṣyamāṇāḥ
Instrumentaldramiṣyamāṇayā dramiṣyamāṇābhyām dramiṣyamāṇābhiḥ
Dativedramiṣyamāṇāyai dramiṣyamāṇābhyām dramiṣyamāṇābhyaḥ
Ablativedramiṣyamāṇāyāḥ dramiṣyamāṇābhyām dramiṣyamāṇābhyaḥ
Genitivedramiṣyamāṇāyāḥ dramiṣyamāṇayoḥ dramiṣyamāṇānām
Locativedramiṣyamāṇāyām dramiṣyamāṇayoḥ dramiṣyamāṇāsu

Adverb -dramiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria