Declension table of ?dramiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedramiṣyamāṇam dramiṣyamāṇe dramiṣyamāṇāni
Vocativedramiṣyamāṇa dramiṣyamāṇe dramiṣyamāṇāni
Accusativedramiṣyamāṇam dramiṣyamāṇe dramiṣyamāṇāni
Instrumentaldramiṣyamāṇena dramiṣyamāṇābhyām dramiṣyamāṇaiḥ
Dativedramiṣyamāṇāya dramiṣyamāṇābhyām dramiṣyamāṇebhyaḥ
Ablativedramiṣyamāṇāt dramiṣyamāṇābhyām dramiṣyamāṇebhyaḥ
Genitivedramiṣyamāṇasya dramiṣyamāṇayoḥ dramiṣyamāṇānām
Locativedramiṣyamāṇe dramiṣyamāṇayoḥ dramiṣyamāṇeṣu

Compound dramiṣyamāṇa -

Adverb -dramiṣyamāṇam -dramiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria