सुबन्तावली ?द्रमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्रमिष्यमाणः द्रमिष्यमाणौ द्रमिष्यमाणाः
सम्बोधनम्द्रमिष्यमाण द्रमिष्यमाणौ द्रमिष्यमाणाः
द्वितीयाद्रमिष्यमाणम् द्रमिष्यमाणौ द्रमिष्यमाणान्
तृतीयाद्रमिष्यमाणेन द्रमिष्यमाणाभ्याम् द्रमिष्यमाणैः द्रमिष्यमाणेभिः
चतुर्थीद्रमिष्यमाणाय द्रमिष्यमाणाभ्याम् द्रमिष्यमाणेभ्यः
पञ्चमीद्रमिष्यमाणात् द्रमिष्यमाणाभ्याम् द्रमिष्यमाणेभ्यः
षष्ठीद्रमिष्यमाणस्य द्रमिष्यमाणयोः द्रमिष्यमाणानाम्
सप्तमीद्रमिष्यमाणे द्रमिष्यमाणयोः द्रमिष्यमाणेषु

समास द्रमिष्यमाण

अव्यय ॰द्रमिष्यमाणम् ॰द्रमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria