Declension table of ?dramiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedramiṣyamāṇaḥ dramiṣyamāṇau dramiṣyamāṇāḥ
Vocativedramiṣyamāṇa dramiṣyamāṇau dramiṣyamāṇāḥ
Accusativedramiṣyamāṇam dramiṣyamāṇau dramiṣyamāṇān
Instrumentaldramiṣyamāṇena dramiṣyamāṇābhyām dramiṣyamāṇaiḥ dramiṣyamāṇebhiḥ
Dativedramiṣyamāṇāya dramiṣyamāṇābhyām dramiṣyamāṇebhyaḥ
Ablativedramiṣyamāṇāt dramiṣyamāṇābhyām dramiṣyamāṇebhyaḥ
Genitivedramiṣyamāṇasya dramiṣyamāṇayoḥ dramiṣyamāṇānām
Locativedramiṣyamāṇe dramiṣyamāṇayoḥ dramiṣyamāṇeṣu

Compound dramiṣyamāṇa -

Adverb -dramiṣyamāṇam -dramiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria