Declension table of ?dramaṇīya

Deva

MasculineSingularDualPlural
Nominativedramaṇīyaḥ dramaṇīyau dramaṇīyāḥ
Vocativedramaṇīya dramaṇīyau dramaṇīyāḥ
Accusativedramaṇīyam dramaṇīyau dramaṇīyān
Instrumentaldramaṇīyena dramaṇīyābhyām dramaṇīyaiḥ dramaṇīyebhiḥ
Dativedramaṇīyāya dramaṇīyābhyām dramaṇīyebhyaḥ
Ablativedramaṇīyāt dramaṇīyābhyām dramaṇīyebhyaḥ
Genitivedramaṇīyasya dramaṇīyayoḥ dramaṇīyānām
Locativedramaṇīye dramaṇīyayoḥ dramaṇīyeṣu

Compound dramaṇīya -

Adverb -dramaṇīyam -dramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria