Declension table of ?draiṣyantī

Deva

FeminineSingularDualPlural
Nominativedraiṣyantī draiṣyantyau draiṣyantyaḥ
Vocativedraiṣyanti draiṣyantyau draiṣyantyaḥ
Accusativedraiṣyantīm draiṣyantyau draiṣyantīḥ
Instrumentaldraiṣyantyā draiṣyantībhyām draiṣyantībhiḥ
Dativedraiṣyantyai draiṣyantībhyām draiṣyantībhyaḥ
Ablativedraiṣyantyāḥ draiṣyantībhyām draiṣyantībhyaḥ
Genitivedraiṣyantyāḥ draiṣyantyoḥ draiṣyantīnām
Locativedraiṣyantyām draiṣyantyoḥ draiṣyantīṣu

Compound draiṣyanti - draiṣyantī -

Adverb -draiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria