Declension table of ?drāyantī

Deva

FeminineSingularDualPlural
Nominativedrāyantī drāyantyau drāyantyaḥ
Vocativedrāyanti drāyantyau drāyantyaḥ
Accusativedrāyantīm drāyantyau drāyantīḥ
Instrumentaldrāyantyā drāyantībhyām drāyantībhiḥ
Dativedrāyantyai drāyantībhyām drāyantībhyaḥ
Ablativedrāyantyāḥ drāyantībhyām drāyantībhyaḥ
Genitivedrāyantyāḥ drāyantyoḥ drāyantīnām
Locativedrāyantyām drāyantyoḥ drāyantīṣu

Compound drāyanti - drāyantī -

Adverb -drāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria