Declension table of ?drāyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāyamāṇā drāyamāṇe drāyamāṇāḥ
Vocativedrāyamāṇe drāyamāṇe drāyamāṇāḥ
Accusativedrāyamāṇām drāyamāṇe drāyamāṇāḥ
Instrumentaldrāyamāṇayā drāyamāṇābhyām drāyamāṇābhiḥ
Dativedrāyamāṇāyai drāyamāṇābhyām drāyamāṇābhyaḥ
Ablativedrāyamāṇāyāḥ drāyamāṇābhyām drāyamāṇābhyaḥ
Genitivedrāyamāṇāyāḥ drāyamāṇayoḥ drāyamāṇānām
Locativedrāyamāṇāyām drāyamāṇayoḥ drāyamāṇāsu

Adverb -drāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria