Declension table of ?drāyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāyamāṇam drāyamāṇe drāyamāṇāni
Vocativedrāyamāṇa drāyamāṇe drāyamāṇāni
Accusativedrāyamāṇam drāyamāṇe drāyamāṇāni
Instrumentaldrāyamāṇena drāyamāṇābhyām drāyamāṇaiḥ
Dativedrāyamāṇāya drāyamāṇābhyām drāyamāṇebhyaḥ
Ablativedrāyamāṇāt drāyamāṇābhyām drāyamāṇebhyaḥ
Genitivedrāyamāṇasya drāyamāṇayoḥ drāyamāṇānām
Locativedrāyamāṇe drāyamāṇayoḥ drāyamāṇeṣu

Compound drāyamāṇa -

Adverb -drāyamāṇam -drāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria