Declension table of ?drāyaṇīya

Deva

MasculineSingularDualPlural
Nominativedrāyaṇīyaḥ drāyaṇīyau drāyaṇīyāḥ
Vocativedrāyaṇīya drāyaṇīyau drāyaṇīyāḥ
Accusativedrāyaṇīyam drāyaṇīyau drāyaṇīyān
Instrumentaldrāyaṇīyena drāyaṇīyābhyām drāyaṇīyaiḥ drāyaṇīyebhiḥ
Dativedrāyaṇīyāya drāyaṇīyābhyām drāyaṇīyebhyaḥ
Ablativedrāyaṇīyāt drāyaṇīyābhyām drāyaṇīyebhyaḥ
Genitivedrāyaṇīyasya drāyaṇīyayoḥ drāyaṇīyānām
Locativedrāyaṇīye drāyaṇīyayoḥ drāyaṇīyeṣu

Compound drāyaṇīya -

Adverb -drāyaṇīyam -drāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria