Declension table of ?drāvitā

Deva

FeminineSingularDualPlural
Nominativedrāvitā drāvite drāvitāḥ
Vocativedrāvite drāvite drāvitāḥ
Accusativedrāvitām drāvite drāvitāḥ
Instrumentaldrāvitayā drāvitābhyām drāvitābhiḥ
Dativedrāvitāyai drāvitābhyām drāvitābhyaḥ
Ablativedrāvitāyāḥ drāvitābhyām drāvitābhyaḥ
Genitivedrāvitāyāḥ drāvitayoḥ drāvitānām
Locativedrāvitāyām drāvitayoḥ drāvitāsu

Adverb -drāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria