Declension table of drāviḍa

Deva

MasculineSingularDualPlural
Nominativedrāviḍaḥ drāviḍau drāviḍāḥ
Vocativedrāviḍa drāviḍau drāviḍāḥ
Accusativedrāviḍam drāviḍau drāviḍān
Instrumentaldrāviḍena drāviḍābhyām drāviḍaiḥ drāviḍebhiḥ
Dativedrāviḍāya drāviḍābhyām drāviḍebhyaḥ
Ablativedrāviḍāt drāviḍābhyām drāviḍebhyaḥ
Genitivedrāviḍasya drāviḍayoḥ drāviḍānām
Locativedrāviḍe drāviḍayoḥ drāviḍeṣu

Compound drāviḍa -

Adverb -drāviḍam -drāviḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria