Declension table of ?drāvaṇī

Deva

FeminineSingularDualPlural
Nominativedrāvaṇī drāvaṇyau drāvaṇyaḥ
Vocativedrāvaṇi drāvaṇyau drāvaṇyaḥ
Accusativedrāvaṇīm drāvaṇyau drāvaṇīḥ
Instrumentaldrāvaṇyā drāvaṇībhyām drāvaṇībhiḥ
Dativedrāvaṇyai drāvaṇībhyām drāvaṇībhyaḥ
Ablativedrāvaṇyāḥ drāvaṇībhyām drāvaṇībhyaḥ
Genitivedrāvaṇyāḥ drāvaṇyoḥ drāvaṇīnām
Locativedrāvaṇyām drāvaṇyoḥ drāvaṇīṣu

Compound drāvaṇi - drāvaṇī -

Adverb -drāvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria