Declension table of ?drātavya

Deva

NeuterSingularDualPlural
Nominativedrātavyam drātavye drātavyāni
Vocativedrātavya drātavye drātavyāni
Accusativedrātavyam drātavye drātavyāni
Instrumentaldrātavyena drātavyābhyām drātavyaiḥ
Dativedrātavyāya drātavyābhyām drātavyebhyaḥ
Ablativedrātavyāt drātavyābhyām drātavyebhyaḥ
Genitivedrātavyasya drātavyayoḥ drātavyānām
Locativedrātavye drātavyayoḥ drātavyeṣu

Compound drātavya -

Adverb -drātavyam -drātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria