Declension table of ?drāryamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāryamāṇā drāryamāṇe drāryamāṇāḥ
Vocativedrāryamāṇe drāryamāṇe drāryamāṇāḥ
Accusativedrāryamāṇām drāryamāṇe drāryamāṇāḥ
Instrumentaldrāryamāṇayā drāryamāṇābhyām drāryamāṇābhiḥ
Dativedrāryamāṇāyai drāryamāṇābhyām drāryamāṇābhyaḥ
Ablativedrāryamāṇāyāḥ drāryamāṇābhyām drāryamāṇābhyaḥ
Genitivedrāryamāṇāyāḥ drāryamāṇayoḥ drāryamāṇānām
Locativedrāryamāṇāyām drāryamāṇayoḥ drāryamāṇāsu

Adverb -drāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria