Declension table of ?drāryamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāryamāṇam drāryamāṇe drāryamāṇāni
Vocativedrāryamāṇa drāryamāṇe drāryamāṇāni
Accusativedrāryamāṇam drāryamāṇe drāryamāṇāni
Instrumentaldrāryamāṇena drāryamāṇābhyām drāryamāṇaiḥ
Dativedrāryamāṇāya drāryamāṇābhyām drāryamāṇebhyaḥ
Ablativedrāryamāṇāt drāryamāṇābhyām drāryamāṇebhyaḥ
Genitivedrāryamāṇasya drāryamāṇayoḥ drāryamāṇānām
Locativedrāryamāṇe drāryamāṇayoḥ drāryamāṇeṣu

Compound drāryamāṇa -

Adverb -drāryamāṇam -drāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria