Declension table of ?drāryamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāryamāṇaḥ drāryamāṇau drāryamāṇāḥ
Vocativedrāryamāṇa drāryamāṇau drāryamāṇāḥ
Accusativedrāryamāṇam drāryamāṇau drāryamāṇān
Instrumentaldrāryamāṇena drāryamāṇābhyām drāryamāṇaiḥ drāryamāṇebhiḥ
Dativedrāryamāṇāya drāryamāṇābhyām drāryamāṇebhyaḥ
Ablativedrāryamāṇāt drāryamāṇābhyām drāryamāṇebhyaḥ
Genitivedrāryamāṇasya drāryamāṇayoḥ drāryamāṇānām
Locativedrāryamāṇe drāryamāṇayoḥ drāryamāṇeṣu

Compound drāryamāṇa -

Adverb -drāryamāṇam -drāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria