Declension table of ?drāritavat

Deva

NeuterSingularDualPlural
Nominativedrāritavat drāritavantī drāritavatī drāritavanti
Vocativedrāritavat drāritavantī drāritavatī drāritavanti
Accusativedrāritavat drāritavantī drāritavatī drāritavanti
Instrumentaldrāritavatā drāritavadbhyām drāritavadbhiḥ
Dativedrāritavate drāritavadbhyām drāritavadbhyaḥ
Ablativedrāritavataḥ drāritavadbhyām drāritavadbhyaḥ
Genitivedrāritavataḥ drāritavatoḥ drāritavatām
Locativedrāritavati drāritavatoḥ drāritavatsu

Adverb -drāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria