Declension table of ?drāritavat

Deva

MasculineSingularDualPlural
Nominativedrāritavān drāritavantau drāritavantaḥ
Vocativedrāritavan drāritavantau drāritavantaḥ
Accusativedrāritavantam drāritavantau drāritavataḥ
Instrumentaldrāritavatā drāritavadbhyām drāritavadbhiḥ
Dativedrāritavate drāritavadbhyām drāritavadbhyaḥ
Ablativedrāritavataḥ drāritavadbhyām drāritavadbhyaḥ
Genitivedrāritavataḥ drāritavatoḥ drāritavatām
Locativedrāritavati drāritavatoḥ drāritavatsu

Compound drāritavat -

Adverb -drāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria