Declension table of ?drārayitavya

Deva

NeuterSingularDualPlural
Nominativedrārayitavyam drārayitavye drārayitavyāni
Vocativedrārayitavya drārayitavye drārayitavyāni
Accusativedrārayitavyam drārayitavye drārayitavyāni
Instrumentaldrārayitavyena drārayitavyābhyām drārayitavyaiḥ
Dativedrārayitavyāya drārayitavyābhyām drārayitavyebhyaḥ
Ablativedrārayitavyāt drārayitavyābhyām drārayitavyebhyaḥ
Genitivedrārayitavyasya drārayitavyayoḥ drārayitavyānām
Locativedrārayitavye drārayitavyayoḥ drārayitavyeṣu

Compound drārayitavya -

Adverb -drārayitavyam -drārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria