Declension table of ?drāraṇīya

Deva

NeuterSingularDualPlural
Nominativedrāraṇīyam drāraṇīye drāraṇīyāni
Vocativedrāraṇīya drāraṇīye drāraṇīyāni
Accusativedrāraṇīyam drāraṇīye drāraṇīyāni
Instrumentaldrāraṇīyena drāraṇīyābhyām drāraṇīyaiḥ
Dativedrāraṇīyāya drāraṇīyābhyām drāraṇīyebhyaḥ
Ablativedrāraṇīyāt drāraṇīyābhyām drāraṇīyebhyaḥ
Genitivedrāraṇīyasya drāraṇīyayoḥ drāraṇīyānām
Locativedrāraṇīye drāraṇīyayoḥ drāraṇīyeṣu

Compound drāraṇīya -

Adverb -drāraṇīyam -drāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria