Declension table of ?drāraṇīya

Deva

MasculineSingularDualPlural
Nominativedrāraṇīyaḥ drāraṇīyau drāraṇīyāḥ
Vocativedrāraṇīya drāraṇīyau drāraṇīyāḥ
Accusativedrāraṇīyam drāraṇīyau drāraṇīyān
Instrumentaldrāraṇīyena drāraṇīyābhyām drāraṇīyaiḥ drāraṇīyebhiḥ
Dativedrāraṇīyāya drāraṇīyābhyām drāraṇīyebhyaḥ
Ablativedrāraṇīyāt drāraṇīyābhyām drāraṇīyebhyaḥ
Genitivedrāraṇīyasya drāraṇīyayoḥ drāraṇīyānām
Locativedrāraṇīye drāraṇīyayoḥ drāraṇīyeṣu

Compound drāraṇīya -

Adverb -drāraṇīyam -drāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria