Declension table of ?drāpyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāpyamāṇam drāpyamāṇe drāpyamāṇāni
Vocativedrāpyamāṇa drāpyamāṇe drāpyamāṇāni
Accusativedrāpyamāṇam drāpyamāṇe drāpyamāṇāni
Instrumentaldrāpyamāṇena drāpyamāṇābhyām drāpyamāṇaiḥ
Dativedrāpyamāṇāya drāpyamāṇābhyām drāpyamāṇebhyaḥ
Ablativedrāpyamāṇāt drāpyamāṇābhyām drāpyamāṇebhyaḥ
Genitivedrāpyamāṇasya drāpyamāṇayoḥ drāpyamāṇānām
Locativedrāpyamāṇe drāpyamāṇayoḥ drāpyamāṇeṣu

Compound drāpyamāṇa -

Adverb -drāpyamāṇam -drāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria