Declension table of ?drāpita

Deva

MasculineSingularDualPlural
Nominativedrāpitaḥ drāpitau drāpitāḥ
Vocativedrāpita drāpitau drāpitāḥ
Accusativedrāpitam drāpitau drāpitān
Instrumentaldrāpitena drāpitābhyām drāpitaiḥ drāpitebhiḥ
Dativedrāpitāya drāpitābhyām drāpitebhyaḥ
Ablativedrāpitāt drāpitābhyām drāpitebhyaḥ
Genitivedrāpitasya drāpitayoḥ drāpitānām
Locativedrāpite drāpitayoḥ drāpiteṣu

Compound drāpita -

Adverb -drāpitam -drāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria