Declension table of ?drāpayitavyā

Deva

FeminineSingularDualPlural
Nominativedrāpayitavyā drāpayitavye drāpayitavyāḥ
Vocativedrāpayitavye drāpayitavye drāpayitavyāḥ
Accusativedrāpayitavyām drāpayitavye drāpayitavyāḥ
Instrumentaldrāpayitavyayā drāpayitavyābhyām drāpayitavyābhiḥ
Dativedrāpayitavyāyai drāpayitavyābhyām drāpayitavyābhyaḥ
Ablativedrāpayitavyāyāḥ drāpayitavyābhyām drāpayitavyābhyaḥ
Genitivedrāpayitavyāyāḥ drāpayitavyayoḥ drāpayitavyānām
Locativedrāpayitavyāyām drāpayitavyayoḥ drāpayitavyāsu

Adverb -drāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria