Declension table of ?drāpayitavya

Deva

MasculineSingularDualPlural
Nominativedrāpayitavyaḥ drāpayitavyau drāpayitavyāḥ
Vocativedrāpayitavya drāpayitavyau drāpayitavyāḥ
Accusativedrāpayitavyam drāpayitavyau drāpayitavyān
Instrumentaldrāpayitavyena drāpayitavyābhyām drāpayitavyaiḥ drāpayitavyebhiḥ
Dativedrāpayitavyāya drāpayitavyābhyām drāpayitavyebhyaḥ
Ablativedrāpayitavyāt drāpayitavyābhyām drāpayitavyebhyaḥ
Genitivedrāpayitavyasya drāpayitavyayoḥ drāpayitavyānām
Locativedrāpayitavye drāpayitavyayoḥ drāpayitavyeṣu

Compound drāpayitavya -

Adverb -drāpayitavyam -drāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria