सुबन्तावली ?द्रापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाद्रापयितव्यः द्रापयितव्यौ द्रापयितव्याः
सम्बोधनम्द्रापयितव्य द्रापयितव्यौ द्रापयितव्याः
द्वितीयाद्रापयितव्यम् द्रापयितव्यौ द्रापयितव्यान्
तृतीयाद्रापयितव्येन द्रापयितव्याभ्याम् द्रापयितव्यैः द्रापयितव्येभिः
चतुर्थीद्रापयितव्याय द्रापयितव्याभ्याम् द्रापयितव्येभ्यः
पञ्चमीद्रापयितव्यात् द्रापयितव्याभ्याम् द्रापयितव्येभ्यः
षष्ठीद्रापयितव्यस्य द्रापयितव्ययोः द्रापयितव्यानाम्
सप्तमीद्रापयितव्ये द्रापयितव्ययोः द्रापयितव्येषु

समास द्रापयितव्य

अव्यय ॰द्रापयितव्यम् ॰द्रापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria