सुबन्तावली ?द्रापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्रापयिष्यन्ती द्रापयिष्यन्त्यौ द्रापयिष्यन्त्यः
सम्बोधनम्द्रापयिष्यन्ति द्रापयिष्यन्त्यौ द्रापयिष्यन्त्यः
द्वितीयाद्रापयिष्यन्तीम् द्रापयिष्यन्त्यौ द्रापयिष्यन्तीः
तृतीयाद्रापयिष्यन्त्या द्रापयिष्यन्तीभ्याम् द्रापयिष्यन्तीभिः
चतुर्थीद्रापयिष्यन्त्यै द्रापयिष्यन्तीभ्याम् द्रापयिष्यन्तीभ्यः
पञ्चमीद्रापयिष्यन्त्याः द्रापयिष्यन्तीभ्याम् द्रापयिष्यन्तीभ्यः
षष्ठीद्रापयिष्यन्त्याः द्रापयिष्यन्त्योः द्रापयिष्यन्तीनाम्
सप्तमीद्रापयिष्यन्त्याम् द्रापयिष्यन्त्योः द्रापयिष्यन्तीषु

समास द्रापयिष्यन्ति द्रापयिष्यन्ती

अव्यय ॰द्रापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria