Declension table of ?drāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāpayiṣyamāṇaḥ drāpayiṣyamāṇau drāpayiṣyamāṇāḥ
Vocativedrāpayiṣyamāṇa drāpayiṣyamāṇau drāpayiṣyamāṇāḥ
Accusativedrāpayiṣyamāṇam drāpayiṣyamāṇau drāpayiṣyamāṇān
Instrumentaldrāpayiṣyamāṇena drāpayiṣyamāṇābhyām drāpayiṣyamāṇaiḥ drāpayiṣyamāṇebhiḥ
Dativedrāpayiṣyamāṇāya drāpayiṣyamāṇābhyām drāpayiṣyamāṇebhyaḥ
Ablativedrāpayiṣyamāṇāt drāpayiṣyamāṇābhyām drāpayiṣyamāṇebhyaḥ
Genitivedrāpayiṣyamāṇasya drāpayiṣyamāṇayoḥ drāpayiṣyamāṇānām
Locativedrāpayiṣyamāṇe drāpayiṣyamāṇayoḥ drāpayiṣyamāṇeṣu

Compound drāpayiṣyamāṇa -

Adverb -drāpayiṣyamāṇam -drāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria