Declension table of ?drāpayamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāpayamāṇam drāpayamāṇe drāpayamāṇāni
Vocativedrāpayamāṇa drāpayamāṇe drāpayamāṇāni
Accusativedrāpayamāṇam drāpayamāṇe drāpayamāṇāni
Instrumentaldrāpayamāṇena drāpayamāṇābhyām drāpayamāṇaiḥ
Dativedrāpayamāṇāya drāpayamāṇābhyām drāpayamāṇebhyaḥ
Ablativedrāpayamāṇāt drāpayamāṇābhyām drāpayamāṇebhyaḥ
Genitivedrāpayamāṇasya drāpayamāṇayoḥ drāpayamāṇānām
Locativedrāpayamāṇe drāpayamāṇayoḥ drāpayamāṇeṣu

Compound drāpayamāṇa -

Adverb -drāpayamāṇam -drāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria