Declension table of ?drāpayamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāpayamāṇaḥ drāpayamāṇau drāpayamāṇāḥ
Vocativedrāpayamāṇa drāpayamāṇau drāpayamāṇāḥ
Accusativedrāpayamāṇam drāpayamāṇau drāpayamāṇān
Instrumentaldrāpayamāṇena drāpayamāṇābhyām drāpayamāṇaiḥ drāpayamāṇebhiḥ
Dativedrāpayamāṇāya drāpayamāṇābhyām drāpayamāṇebhyaḥ
Ablativedrāpayamāṇāt drāpayamāṇābhyām drāpayamāṇebhyaḥ
Genitivedrāpayamāṇasya drāpayamāṇayoḥ drāpayamāṇānām
Locativedrāpayamāṇe drāpayamāṇayoḥ drāpayamāṇeṣu

Compound drāpayamāṇa -

Adverb -drāpayamāṇam -drāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria