Declension table of ?drāntī

Deva

FeminineSingularDualPlural
Nominativedrāntī drāntyau drāntyaḥ
Vocativedrānti drāntyau drāntyaḥ
Accusativedrāntīm drāntyau drāntīḥ
Instrumentaldrāntyā drāntībhyām drāntībhiḥ
Dativedrāntyai drāntībhyām drāntībhyaḥ
Ablativedrāntyāḥ drāntībhyām drāntībhyaḥ
Genitivedrāntyāḥ drāntyoḥ drāntīnām
Locativedrāntyām drāntyoḥ drāntīṣu

Compound drānti - drāntī -

Adverb -drānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria