सुबन्तावली ?द्राक्षावारुणी

Roma

स्त्रीएकद्विबहु
प्रथमाद्राक्षावारुणी द्राक्षावारुण्यौ द्राक्षावारुण्यः
सम्बोधनम्द्राक्षावारुणि द्राक्षावारुण्यौ द्राक्षावारुण्यः
द्वितीयाद्राक्षावारुणीम् द्राक्षावारुण्यौ द्राक्षावारुणीः
तृतीयाद्राक्षावारुण्या द्राक्षावारुणीभ्याम् द्राक्षावारुणीभिः
चतुर्थीद्राक्षावारुण्यै द्राक्षावारुणीभ्याम् द्राक्षावारुणीभ्यः
पञ्चमीद्राक्षावारुण्याः द्राक्षावारुणीभ्याम् द्राक्षावारुणीभ्यः
षष्ठीद्राक्षावारुण्याः द्राक्षावारुण्योः द्राक्षावारुणीनाम्
सप्तमीद्राक्षावारुण्याम् द्राक्षावारुण्योः द्राक्षावारुणीषु

समास द्राक्षावारुणि द्राक्षावारुणी

अव्यय ॰द्राक्षावारुणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria