Declension table of ?drākṣārāma

Deva

MasculineSingularDualPlural
Nominativedrākṣārāmaḥ drākṣārāmau drākṣārāmāḥ
Vocativedrākṣārāma drākṣārāmau drākṣārāmāḥ
Accusativedrākṣārāmam drākṣārāmau drākṣārāmān
Instrumentaldrākṣārāmeṇa drākṣārāmābhyām drākṣārāmaiḥ drākṣārāmebhiḥ
Dativedrākṣārāmāya drākṣārāmābhyām drākṣārāmebhyaḥ
Ablativedrākṣārāmāt drākṣārāmābhyām drākṣārāmebhyaḥ
Genitivedrākṣārāmasya drākṣārāmayoḥ drākṣārāmāṇām
Locativedrākṣārāme drākṣārāmayoḥ drākṣārāmeṣu

Compound drākṣārāma -

Adverb -drākṣārāmam -drākṣārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria