Declension table of drākṣāphala

Deva

NeuterSingularDualPlural
Nominativedrākṣāphalam drākṣāphale drākṣāphalāni
Vocativedrākṣāphala drākṣāphale drākṣāphalāni
Accusativedrākṣāphalam drākṣāphale drākṣāphalāni
Instrumentaldrākṣāphalena drākṣāphalābhyām drākṣāphalaiḥ
Dativedrākṣāphalāya drākṣāphalābhyām drākṣāphalebhyaḥ
Ablativedrākṣāphalāt drākṣāphalābhyām drākṣāphalebhyaḥ
Genitivedrākṣāphalasya drākṣāphalayoḥ drākṣāphalānām
Locativedrākṣāphale drākṣāphalayoḥ drākṣāphaleṣu

Compound drākṣāphala -

Adverb -drākṣāphalam -drākṣāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria