Declension table of ?drākṣāmatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | drākṣāmatī | drākṣāmatyau | drākṣāmatyaḥ |
Vocative | drākṣāmati | drākṣāmatyau | drākṣāmatyaḥ |
Accusative | drākṣāmatīm | drākṣāmatyau | drākṣāmatīḥ |
Instrumental | drākṣāmatyā | drākṣāmatībhyām | drākṣāmatībhiḥ |
Dative | drākṣāmatyai | drākṣāmatībhyām | drākṣāmatībhyaḥ |
Ablative | drākṣāmatyāḥ | drākṣāmatībhyām | drākṣāmatībhyaḥ |
Genitive | drākṣāmatyāḥ | drākṣāmatyoḥ | drākṣāmatīnām |
Locative | drākṣāmatyām | drākṣāmatyoḥ | drākṣāmatīṣu |