Declension table of ?drākṣāmatī

Deva

FeminineSingularDualPlural
Nominativedrākṣāmatī drākṣāmatyau drākṣāmatyaḥ
Vocativedrākṣāmati drākṣāmatyau drākṣāmatyaḥ
Accusativedrākṣāmatīm drākṣāmatyau drākṣāmatīḥ
Instrumentaldrākṣāmatyā drākṣāmatībhyām drākṣāmatībhiḥ
Dativedrākṣāmatyai drākṣāmatībhyām drākṣāmatībhyaḥ
Ablativedrākṣāmatyāḥ drākṣāmatībhyām drākṣāmatībhyaḥ
Genitivedrākṣāmatyāḥ drākṣāmatyoḥ drākṣāmatīnām
Locativedrākṣāmatyām drākṣāmatyoḥ drākṣāmatīṣu

Compound drākṣāmati - drākṣāmatī -

Adverb -drākṣāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria