Declension table of drākṣāmat

Deva

MasculineSingularDualPlural
Nominativedrākṣāmān drākṣāmantau drākṣāmantaḥ
Vocativedrākṣāman drākṣāmantau drākṣāmantaḥ
Accusativedrākṣāmantam drākṣāmantau drākṣāmataḥ
Instrumentaldrākṣāmatā drākṣāmadbhyām drākṣāmadbhiḥ
Dativedrākṣāmate drākṣāmadbhyām drākṣāmadbhyaḥ
Ablativedrākṣāmataḥ drākṣāmadbhyām drākṣāmadbhyaḥ
Genitivedrākṣāmataḥ drākṣāmatoḥ drākṣāmatām
Locativedrākṣāmati drākṣāmatoḥ drākṣāmatsu

Compound drākṣāmat -

Adverb -drākṣāmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria