Declension table of ?drāhyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāhyamāṇā drāhyamāṇe drāhyamāṇāḥ
Vocativedrāhyamāṇe drāhyamāṇe drāhyamāṇāḥ
Accusativedrāhyamāṇām drāhyamāṇe drāhyamāṇāḥ
Instrumentaldrāhyamāṇayā drāhyamāṇābhyām drāhyamāṇābhiḥ
Dativedrāhyamāṇāyai drāhyamāṇābhyām drāhyamāṇābhyaḥ
Ablativedrāhyamāṇāyāḥ drāhyamāṇābhyām drāhyamāṇābhyaḥ
Genitivedrāhyamāṇāyāḥ drāhyamāṇayoḥ drāhyamāṇānām
Locativedrāhyamāṇāyām drāhyamāṇayoḥ drāhyamāṇāsu

Adverb -drāhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria