Declension table of ?drāhiṣyat

Deva

NeuterSingularDualPlural
Nominativedrāhiṣyat drāhiṣyantī drāhiṣyatī drāhiṣyanti
Vocativedrāhiṣyat drāhiṣyantī drāhiṣyatī drāhiṣyanti
Accusativedrāhiṣyat drāhiṣyantī drāhiṣyatī drāhiṣyanti
Instrumentaldrāhiṣyatā drāhiṣyadbhyām drāhiṣyadbhiḥ
Dativedrāhiṣyate drāhiṣyadbhyām drāhiṣyadbhyaḥ
Ablativedrāhiṣyataḥ drāhiṣyadbhyām drāhiṣyadbhyaḥ
Genitivedrāhiṣyataḥ drāhiṣyatoḥ drāhiṣyatām
Locativedrāhiṣyati drāhiṣyatoḥ drāhiṣyatsu

Adverb -drāhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria