Declension table of ?drāhiṣyat

Deva

MasculineSingularDualPlural
Nominativedrāhiṣyan drāhiṣyantau drāhiṣyantaḥ
Vocativedrāhiṣyan drāhiṣyantau drāhiṣyantaḥ
Accusativedrāhiṣyantam drāhiṣyantau drāhiṣyataḥ
Instrumentaldrāhiṣyatā drāhiṣyadbhyām drāhiṣyadbhiḥ
Dativedrāhiṣyate drāhiṣyadbhyām drāhiṣyadbhyaḥ
Ablativedrāhiṣyataḥ drāhiṣyadbhyām drāhiṣyadbhyaḥ
Genitivedrāhiṣyataḥ drāhiṣyatoḥ drāhiṣyatām
Locativedrāhiṣyati drāhiṣyatoḥ drāhiṣyatsu

Compound drāhiṣyat -

Adverb -drāhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria