Declension table of ?drāhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāhiṣyamāṇā drāhiṣyamāṇe drāhiṣyamāṇāḥ
Vocativedrāhiṣyamāṇe drāhiṣyamāṇe drāhiṣyamāṇāḥ
Accusativedrāhiṣyamāṇām drāhiṣyamāṇe drāhiṣyamāṇāḥ
Instrumentaldrāhiṣyamāṇayā drāhiṣyamāṇābhyām drāhiṣyamāṇābhiḥ
Dativedrāhiṣyamāṇāyai drāhiṣyamāṇābhyām drāhiṣyamāṇābhyaḥ
Ablativedrāhiṣyamāṇāyāḥ drāhiṣyamāṇābhyām drāhiṣyamāṇābhyaḥ
Genitivedrāhiṣyamāṇāyāḥ drāhiṣyamāṇayoḥ drāhiṣyamāṇānām
Locativedrāhiṣyamāṇāyām drāhiṣyamāṇayoḥ drāhiṣyamāṇāsu

Adverb -drāhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria