Declension table of ?drāhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāhiṣyamāṇam drāhiṣyamāṇe drāhiṣyamāṇāni
Vocativedrāhiṣyamāṇa drāhiṣyamāṇe drāhiṣyamāṇāni
Accusativedrāhiṣyamāṇam drāhiṣyamāṇe drāhiṣyamāṇāni
Instrumentaldrāhiṣyamāṇena drāhiṣyamāṇābhyām drāhiṣyamāṇaiḥ
Dativedrāhiṣyamāṇāya drāhiṣyamāṇābhyām drāhiṣyamāṇebhyaḥ
Ablativedrāhiṣyamāṇāt drāhiṣyamāṇābhyām drāhiṣyamāṇebhyaḥ
Genitivedrāhiṣyamāṇasya drāhiṣyamāṇayoḥ drāhiṣyamāṇānām
Locativedrāhiṣyamāṇe drāhiṣyamāṇayoḥ drāhiṣyamāṇeṣu

Compound drāhiṣyamāṇa -

Adverb -drāhiṣyamāṇam -drāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria